Ganapathi Suktham Yajurveda

For discussion on remedial measures (upayas) - mantras, yagyas, puja, charity, gems, ishta devata
Forum rules
READ Forum-Wide Rules and Guidelines NOTICE: OFFENSIVE POSTS WILL BE DELETED, AND OFFENDERS WILL HAVE ALL POSTS MODERATED.
Post Reply
xtc
Registered User
Registered User
Posts:13
Joined:11 Jul 2020
Ganapathi Suktham Yajurveda

Post by xtc » 21 Sep 2020

Dear Members,

I am looking for the text for the Ganapathi Suktham Yajurveda and unable to find it online. Any help will be appreciated.



User avatar
lefteye
Frequent Contributor
Frequent Contributor
Posts:319
Joined:12 Apr 2019

Re: Ganapathi Suktham Yajurveda

Post by lefteye » 22 Sep 2020

ऋग्वेदीय गणपतिसूक्त


आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ ८.०८१.०१
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ ८.०८१.०२
न॒हि त्वा᳚ शूर दे॒वा न मर्ता॑सो॒ दित्स᳚न्तम् ।
भी॒मं न गां वा॒रय᳚न्ते ॥ ८.०८१.०३
एतो॒ न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्वः॑ स्व॒राज᳚म् ।
न राध॑सा मर्धिषन्नः ॥ ८.०८१.०४
प्रस्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भि राध॑सा जुगुरत् ॥ ८.०८१.०५
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मा नो॒ वसो॒र्निर्भा᳚क् ॥ ८.०८१.०६
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ ८.०८१.०७
इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सु तं स॑नुहि ॥ ८.०८१.०८
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚ वि॒श्वश्च᳚न्द्राः ।
वशै᳚श्च म॒क्षू ज॑रन्ते ॥ ८.०८१.०९

ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१

निषुसी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ १०.११२.०९
अ॒भि॒ख्या नो᳚ मघव॒न्नाध॑माना॒न्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ १०.११२.१०

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

note=
if you don't get the letters like this,
वसो॒र्निर्भा᳚क्
place cursor on this word ,select this and right click.

===========================================================
ṛgvedīya gaṇapatisūkta


ā tū na̍ indra kṣu̱manta̎ṃ ci̱traṃ grā̱bhaṃ saṃ gṛ̍bhāya .
ma̱hā̱ha̱stī dakṣi̍ṇena .. 8.081.01
vi̱dmā hi tvā̎ tuvikū̱rmiṃ tu̱vide̎ṣṇaṃ tu̱vīma̍gham .
tu̱vi̱mā̱tramavo̎bhiḥ .. 8.081.02
na̱hi tvā̎ śūra de̱vā na martā̍so̱ ditsa̎ntam .
bhī̱maṃ na gāṃ vā̱raya̎nte .. 8.081.03
eto̱ nvindra̱ṃ stavā̱meśā̎na̱ṃ vasva̍ḥ sva̱rāja̎m .
na rādha̍sā mardhiṣannaḥ .. 8.081.04
prasto̎ṣa̱dupa̍ gāsiṣa̱cchrava̱tsāma̍ gī̱yamā̎nam .
a̱bhi rādha̍sā jugurat .. 8.081.05
ā no̎ bhara̱ dakṣi̍ṇenā̱bhi sa̱vyena̱ pra mṛ̍śa .
indra̱ mā no̱ vaso̱rnirbhā̎k .. 8.081.06
upa̍ krama̱svā bha̍ra dhṛṣa̱tā dhṛ̍ṣṇo̱ janā̎nām .
adā̎śūṣṭarasya̱ veda̍ḥ .. 8.081.07
indra̱ ya u̱ nu te̱ asti̱ vājo̱ vipre̎bhi̱ḥ sani̍tvaḥ .
a̱smābhi̱ḥ su taṃ sa̍nuhi .. 8.081.08
sa̱dyo̱juva̍ste̱ vājā̎ a̱smabhya̎ṃ vi̱śvaśca̎ndrāḥ .
vaśai̎śca ma̱kṣū ja̍rante .. 8.081.09

ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam .
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍ḥ śṛ̱ṇvannū̱tibhi̍ḥ sīda̱ sāda̍nam .. 2.023.01

niṣusī̎da gaṇapate ga̱ṇeṣu̱ tvāmā̎hu̱rvipra̍tamaṃ kavī̱nām .
na ṛ̱te tvatkri̍yate̱ kiṃ ca̱nāre ma̱hāma̱rkaṃ ma̍ghavañci̱trama̍rca .. 10.112.09
a̱bhi̱khyā no̎ maghava̱nnādha̍mānā̱nsakhe̎ bo̱dhi va̍supate̱ sakhī̎nām .
raṇa̎ṃ kṛdhi raṇakṛtsatyaśu̱ṣmābha̍kte ci̱dā bha̍jā rā̱ye a̱smān .. 10.112.10

oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ ..
भव शंकर देशिक मे शरणम्

xtc
Registered User
Registered User
Posts:13
Joined:11 Jul 2020

Re: Ganapathi Suktham Yajurveda

Post by xtc » 06 Oct 2020

Thanks for the detailed reply. I was looking for the Yajur Veda version.

User avatar
lefteye
Frequent Contributor
Frequent Contributor
Posts:319
Joined:12 Apr 2019

Re: Ganapathi Suktham Yajurveda

Post by lefteye » 10 Oct 2020

Thanks for the feed back. Ganapathi or Brahmanaspathi worship is of Rig vedic time.Gritsmada rishi family-2nd mandala of RV.I will revert again-if I come across if I found it in other vedas.
भव शंकर देशिक मे शरणम्

xtc
Registered User
Registered User
Posts:13
Joined:11 Jul 2020

Re: Ganapathi Suktham Yajurveda

Post by xtc » 19 Oct 2020

Thanks

Post Reply